A 416-17 Niṣekāvalīvidhi
Manuscript culture infobox
Filmed in: A 416/17
Title: Niṣekāvalīvidhi
Dimensions: 28.8 x 11.2 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2895
Remarks:
Reel No. A 416/17
Inventory No. 47890
Title Niṣekādhyāyanivṛttiḥ
Remarks
Author
Subject Jyautiṣa
Language Sanskrit
Text Features iṣṭakālaśodhana
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 28.8 x 11.2 cm
Binding Hole
Folios 8
Lines per Folio 14
Foliation figures in the upper left-hand and lower right-hand margin on the verso, under the marginal title: ni. ṭī. and śrīrāmaḥ
Place of Deposit NAK
Accession No. 5/2895
Manuscript Features
On exposure 3 is written:
niṣekādhyāyavivṛttiḥ (Iṣṭakālaśodhanaṃ)
❖ yat khattakhuttacarakhindukiromakādyair
ādhānalagnavaśataḥ shuṭajanmalagnaṃ |
proktaṃ tadeta[[d akhilaṃ]] lkhitaṃ prayatnān
nepālabhūpagaṇakendramude śam astu 1 śubhaṃ bhūyāt
Excerpts
Beginning of the root text
vijñāyate jñānibhir atra pusāṃ
śubhāśubhaṃ janmaphalaṃ vilagnāt |
tad ucyate tājakanāya(3)koktaṃ
niśekakālādihatasya śuddhiḥ 1 (fol. 1v2–3)
Beginning of the commentary
śrīgaṇeśāya namaḥ ||
namaskṛtya guroḥ śrīmat pādayugmaṃ śubhapradaṃ
niṣekādhyāyavivṛttir drutabodhāya likhyate ||
yavanamatavisaṃvādipūrvaṃ pūrvaiḥ kṛtaṃ vyākhyānaṃ | tad a(2)valokya tan nirasanāya graṃthārjavena sugamapadair ādita eva vyākhyānam ārabhate ❁ (fol. 1v1–2)
End
daśamalagnaṃ3|4|19(3)|18 sāyanaṃ3123|45117 gatābdā rasabhaktāḥ phalaṃ ghaṭyādi6|21 daśamakalāṃśaḥ115|37|34 madhye ṣaḍguṇitaṃ38|6 yutaṃ153|45|43 iṣtadine daśamaṃ (4) sāya(naṃ)5|1|44|32 daśamalagnaghaṭī19|22 iṣtadine ghaṭī6|21 yutā25|43 iṣtadaśamaṃ4|12|18|1745|7|3|2110784|3|12|37| (fol. 8r3–4)
Colophon
itiṣṭa (!)śodhanaṃ samāptam (fol. 8r5)
Microfilm Details
Reel No. A 416/17
Date of Filming 30-07-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks text begins on exp. 4.
Catalogued by MS
Date 02-02-2006